bhairav kavach - An Overview

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥



प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।





कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्



गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं get more info परात्परम् ।

Report this wiki page